B 352-10 Vividhavaśyavicāra

Manuscript culture infobox

Filmed in: B 352/10
Title: Vividhavaśyavicāra
Dimensions: 26.5 x 7.6 cm x 28 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 805
Acc No.: NAK 4/1581
Remarks:

Reel No. B 352/10

Inventory No. 88908

Title Prayogacūḍāmaṇi

Remarks

Author

Subject Śaivatantra

Language Newari Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 26.5 x 7.6 cm

Binding Hole

Folios 28

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Scribe Cakrarāja

Date of Copying SAM (NS) 805

Place of Deposit NAK

Accession No. 4/1581

Manuscript Features

MS contains Vividhavaśyābhicāra.

Excerpts

Beginning

❖ oṃ namaḥ devyai namaḥ ||

śrīkaṇṭhakaṇṭhaluṭhitādharapallavaśrīḥ
śrīnāthacakṣasi(!) kṛtāṃhri(!)saroruhaśrīḥ |
śrīvāsayonimukhapaṅkajalocanaśrīḥ
śrīḥ śrīḥpadā bhavatu sā jagatomalaḥśrīḥ ||

guruca[ra]ṇasarojaṃ śaṃkaraṃ yoginīvṛndaṃ(!)
phania(!)narasuradhātrṃ pārvvatītṛcakraṃ | (!)
sakalaguṇavidhijñās teṣu bhaktā †na n subhaṃ†
tanuvacanamanobhiḥ sarvvakarmiṇaṃ(!) namāmi || 2 || (fol. 1v1–3)

End

anena mantra (!) saṃyojya baliṃ datvā japārccanaṃ |
bhañjatādive(!)cchatruṃ pratītyā bhāsitā svayaṃ ||
khphreṃ māraya2 amukaśatruṃ phaṭ ||    ||
kṛṣṇavāsakṛtaṃ bhañja(!) māraṇe raktavāsasaṃ ||
vīrabhojyavidhānānte nikṣiped bali(!) bāhya hi ||
deśe vā kṣa(!)tramadhye vā yatratatraiva kārayet ||
tatpure śatrusāmukhyan(!) nirvaped balim uttamaṃ || (fol. 28r3–5)

Colophon

iti śrīprayogacūḍāmaṇiḥ samāptaṃ || (fol. 26r4)

iti vividhavaśyābhicāra samāptaḥ ||
Iṣe ca ṣaṣṭhyāṃ gurūvāsare tithau
pakṣeʼ site vāna(!)nabhogaje mite |
śake dharānirja(!) ca cakrarājakaḥ(!)
prayogacūḍāmaṇīm apya rādayat(!) ||    ||
samvat 805 āśvinakṛṣṇaṣaṣṭhī || cakrarāja || subham astuḥ (!) || (fol. 28r5–6, v1)

Microfilm Details

Reel No. B 352/10

Date of Filming 06-10-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 16-04-2008